Welcome to my blog, a sacred space for spiritual seekers.

I'm Annu Pandey(Asht Sakhi Vrind Devi Dasi), exploring the depths of Vaishnavism, Bhagavad Gita, and socio-spiritual topics. Join our community for insights, reflections, and practical wisdom. Let's navigate life's complexities with divine guidance.

Gopi Geet Lyrics (Sanskrit and English)

Sanskrit

 ॥ गोपीगीतम् ॥


गोप्य ऊचुः ।

जयति तेऽधिकं जन्मना व्रजः

    श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

    स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥


शरदुदाशये साधुजातस-

    त्सरसिजोदरश्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

    वरद निघ्नतो नेह किं वधः ॥ २॥


विषजलाप्ययाद्व्यालराक्षसा-

    द्वर्षमारुताद्वैद्युतानलात् ।

वृषमयात्मजाद्विश्वतोभया-

    दृषभ ते वयं रक्षिता मुहुः ॥ ३॥


न खलु गोपिकानन्दनो भवा-

    नखिलदेहिनामन्तरात्मदृक् ।

विखनसार्थितो विश्वगुप्तये

    सख उदेयिवान्सात्वतां कुले ॥ ४॥


विरचिताभयं वृष्णिधुर्य ते

    चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

    शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥


व्रजजनार्तिहन्वीर योषितां

    निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किंकरीः स्म नो

    जलरुहाननं चारु दर्शय ॥ ६॥


प्रणतदेहिनां पापकर्शनं

    तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदांबुजं

    कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥


मधुरया गिरा वल्गुवाक्यया

    बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती-

    रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥


तव कथामृतं तप्तजीवनं

    कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

    भुवि गृणन्ति ते भूरिदा जनाः ॥ ९॥


प्रहसितं प्रिय प्रेमवीक्षणं

    विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः

    कुहक नो मनः क्षोभयन्ति हि ॥ १०॥


चलसि यद्व्रजाच्चारयन्पशून्

    नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्कुरैः सीदतीति नः

    कलिलतां मनः कान्त गच्छति ॥ ११॥


दिनपरिक्षये नीलकुन्तलै-

    र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन्मुहु-

    र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥


प्रणतकामदं पद्मजार्चितं

    धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शंतमं च ते

    रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥


सुरतवर्धनं शोकनाशनं

    स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां

    वितर वीर नस्तेऽधरामृतम् ॥ १४॥


अटति यद्भवानह्नि काननं

    त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

    जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥


पतिसुतान्वयभ्रातृबान्धवा-

    नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्गीतमोहिताः

    कितव योषितः कस्त्यजेन्निशि ॥ १६॥


रहसि संविदं हृच्छयोदयं

    प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

    मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥


व्रजवनौकसां व्यक्तिरङ्ग ते

    वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

    स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥


यत्ते सुजातचरणाम्बुरुहं स्तनेष

    भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद्व्यथते न किंस्वित्

    कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥


   

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥


English


Gopi Geet

Jayati te dhikam janmanaa vrajah
shrayata Indira shashvadatra hi |
Dayita drishyataam dikshu taavaka-
stvayi dhritaasava-stvaam vichinvatey || 1 ||


sarasijodara shrimrisha drisha |
Suratnath te shulk daasika
varad nighnato neha kim vadhah || 2 ||


Visha Jalapyayaad vyaal-raakshasaad
varsha maarutaad-vaidyutaanalaat |
Vrishamayaatma jaad-Vishvatobhayaat
rishabha te vayam rakshita muhuh || 3 ||


Na khalu gopika-nandano bha-
vaan akhil-dehinaam antaraatma drik |
Vikhan saarthito vishwa-guptaye
sakha udeyivaan satvataam kuley || 4 ||


Virachitaa bhayam vrishni dhurya te
charan miyushaam samsriteir bhayaat |
Kara-saroruham kaant kaamadam
shirasi dhehi nah shri kara-graham || 5 ||


Vraja-Janaartihan veer yoshitaam
nija-jan smaya-dhvans na-smita |
Bhaj sakhey bhavat-kinkarih sma no
jala-ruhaananam chaaru darshaya || 6 ||


Pranat-dehinaam paap-karshanam
trina charaa nugam shri niketanam |
Phani-phanaarpitam te padaambujam
krinu kucheshu nah krindhi hrichchayam || 7 ||


Madhurayaa gira valgu-vakyayaa
budha-manognaya pushkare kshana |
Vidhikaririmaa vira muhyatir
adhara-sidhuna pyaayaya svanah || 8 ||


Tava Kathaamritam tapta jeevanam
kavi bhiriditam kalma shaap-ham |
Shrawan-mangalam shrimadaa tatam
bhuvi grinanti te bhurida janaah || 9 ||


Prahasitam priya prem vikshanam
viharanam cha te dhyaan Mangalam |
rahasi samvido ya hridi sprishah
kuhak no manah kshobh-yanti hi || 10 ||


Chalasi yad-vrajaa-chaarayan pashoon
nalin sunderam nath te padam |
Shil trinaankuraih sidatiti nah
Kali lataam manah kaant gachchati || 11 ||


Din Parikshaye neel kuntaleir
van-ruhaananam bibhradaa-vritam |
Dhanraja-svalam darshayan muhur
manasi nah smaram vir yachch-si || 12 ||


Pranat-Kaamadam padma jaarchitam
dharani mandanam dhyey-maapadi |
Charan pankajam shantmam cha te
raman nah staney-shvarp-yaadhihan || 13 ||


Surat-vardhanam shoka naashnam
svarit venuna sushthhu chumbitam |
Etar-raag-vi smaaranam nrinam
vitar veer naste-dharaa-mritam || 14 ||


Atatee yadh bhavan hanhi kaananam
trutir-yugaayate tvaam-pashyataam |
Kutil-kuntalam shri-mukham cha te
Jada udikshtaam pakshm krid drishaam || 15 ||


Pati-sutaanvaya-bhratri-baandhawaan
ati vilanghya te-antya chyutaagataah |
Gati vidastavod geet mohitah
kitav yoshitah kastya jennishi || 16 ||


Rahasi samvidam hrichch-yodayam,
prahisitaa nanam prem vikshanam |
Briha durah shriyo vikshya dhaam te
muhurati spriha muhyate manah || 17 ||


Vraj vanaukasaam vyaktiranga te,
vrijin hantryalam vishwa mangalam |
Tyaj manaak cha na-stva-sprihaat manaam
svajan-hren-dru-jaam yanni shoodanam || 18 ||


Yatte sujaat-charnaam-buruham staneshu
bhitah shaney priya dadhi mahi karkshesu |
tenaat-we matsi tad vyathate na kinsvit
koorpardi-bhir-bhramati dhirbh vadaa yushaam nah||19||


Hare Krishna



No comments